Declension table of ?tṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativetṛṣṭavat tṛṣṭavantī tṛṣṭavatī tṛṣṭavanti
Vocativetṛṣṭavat tṛṣṭavantī tṛṣṭavatī tṛṣṭavanti
Accusativetṛṣṭavat tṛṣṭavantī tṛṣṭavatī tṛṣṭavanti
Instrumentaltṛṣṭavatā tṛṣṭavadbhyām tṛṣṭavadbhiḥ
Dativetṛṣṭavate tṛṣṭavadbhyām tṛṣṭavadbhyaḥ
Ablativetṛṣṭavataḥ tṛṣṭavadbhyām tṛṣṭavadbhyaḥ
Genitivetṛṣṭavataḥ tṛṣṭavatoḥ tṛṣṭavatām
Locativetṛṣṭavati tṛṣṭavatoḥ tṛṣṭavatsu

Adverb -tṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria