Declension table of ?tatṛṣāṇā

Deva

FeminineSingularDualPlural
Nominativetatṛṣāṇā tatṛṣāṇe tatṛṣāṇāḥ
Vocativetatṛṣāṇe tatṛṣāṇe tatṛṣāṇāḥ
Accusativetatṛṣāṇām tatṛṣāṇe tatṛṣāṇāḥ
Instrumentaltatṛṣāṇayā tatṛṣāṇābhyām tatṛṣāṇābhiḥ
Dativetatṛṣāṇāyai tatṛṣāṇābhyām tatṛṣāṇābhyaḥ
Ablativetatṛṣāṇāyāḥ tatṛṣāṇābhyām tatṛṣāṇābhyaḥ
Genitivetatṛṣāṇāyāḥ tatṛṣāṇayoḥ tatṛṣāṇānām
Locativetatṛṣāṇāyām tatṛṣāṇayoḥ tatṛṣāṇāsu

Adverb -tatṛṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria