Declension table of ?tarṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetarṣiṣyamāṇaḥ tarṣiṣyamāṇau tarṣiṣyamāṇāḥ
Vocativetarṣiṣyamāṇa tarṣiṣyamāṇau tarṣiṣyamāṇāḥ
Accusativetarṣiṣyamāṇam tarṣiṣyamāṇau tarṣiṣyamāṇān
Instrumentaltarṣiṣyamāṇena tarṣiṣyamāṇābhyām tarṣiṣyamāṇaiḥ tarṣiṣyamāṇebhiḥ
Dativetarṣiṣyamāṇāya tarṣiṣyamāṇābhyām tarṣiṣyamāṇebhyaḥ
Ablativetarṣiṣyamāṇāt tarṣiṣyamāṇābhyām tarṣiṣyamāṇebhyaḥ
Genitivetarṣiṣyamāṇasya tarṣiṣyamāṇayoḥ tarṣiṣyamāṇānām
Locativetarṣiṣyamāṇe tarṣiṣyamāṇayoḥ tarṣiṣyamāṇeṣu

Compound tarṣiṣyamāṇa -

Adverb -tarṣiṣyamāṇam -tarṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria