Declension table of ?tatṛṣāṇa

Deva

NeuterSingularDualPlural
Nominativetatṛṣāṇam tatṛṣāṇe tatṛṣāṇāni
Vocativetatṛṣāṇa tatṛṣāṇe tatṛṣāṇāni
Accusativetatṛṣāṇam tatṛṣāṇe tatṛṣāṇāni
Instrumentaltatṛṣāṇena tatṛṣāṇābhyām tatṛṣāṇaiḥ
Dativetatṛṣāṇāya tatṛṣāṇābhyām tatṛṣāṇebhyaḥ
Ablativetatṛṣāṇāt tatṛṣāṇābhyām tatṛṣāṇebhyaḥ
Genitivetatṛṣāṇasya tatṛṣāṇayoḥ tatṛṣāṇānām
Locativetatṛṣāṇe tatṛṣāṇayoḥ tatṛṣāṇeṣu

Compound tatṛṣāṇa -

Adverb -tatṛṣāṇam -tatṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria