Declension table of ?tṛṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetṛṣyamāṇam tṛṣyamāṇe tṛṣyamāṇāni
Vocativetṛṣyamāṇa tṛṣyamāṇe tṛṣyamāṇāni
Accusativetṛṣyamāṇam tṛṣyamāṇe tṛṣyamāṇāni
Instrumentaltṛṣyamāṇena tṛṣyamāṇābhyām tṛṣyamāṇaiḥ
Dativetṛṣyamāṇāya tṛṣyamāṇābhyām tṛṣyamāṇebhyaḥ
Ablativetṛṣyamāṇāt tṛṣyamāṇābhyām tṛṣyamāṇebhyaḥ
Genitivetṛṣyamāṇasya tṛṣyamāṇayoḥ tṛṣyamāṇānām
Locativetṛṣyamāṇe tṛṣyamāṇayoḥ tṛṣyamāṇeṣu

Compound tṛṣyamāṇa -

Adverb -tṛṣyamāṇam -tṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria