Conjugation tables of ?stṝh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststṝhāmi stṝhāvaḥ stṝhāmaḥ
Secondstṝhasi stṝhathaḥ stṝhatha
Thirdstṝhati stṝhataḥ stṝhanti


MiddleSingularDualPlural
Firststṝhe stṝhāvahe stṝhāmahe
Secondstṝhase stṝhethe stṝhadhve
Thirdstṝhate stṝhete stṝhante


PassiveSingularDualPlural
Firststṝhye stṝhyāvahe stṝhyāmahe
Secondstṝhyase stṝhyethe stṝhyadhve
Thirdstṝhyate stṝhyete stṝhyante


Imperfect

ActiveSingularDualPlural
Firstastṝham astṝhāva astṝhāma
Secondastṝhaḥ astṝhatam astṝhata
Thirdastṝhat astṝhatām astṝhan


MiddleSingularDualPlural
Firstastṝhe astṝhāvahi astṝhāmahi
Secondastṝhathāḥ astṝhethām astṝhadhvam
Thirdastṝhata astṝhetām astṝhanta


PassiveSingularDualPlural
Firstastṝhye astṝhyāvahi astṝhyāmahi
Secondastṝhyathāḥ astṝhyethām astṝhyadhvam
Thirdastṝhyata astṝhyetām astṝhyanta


Optative

ActiveSingularDualPlural
Firststṝheyam stṝheva stṝhema
Secondstṝheḥ stṝhetam stṝheta
Thirdstṝhet stṝhetām stṝheyuḥ


MiddleSingularDualPlural
Firststṝheya stṝhevahi stṝhemahi
Secondstṝhethāḥ stṝheyāthām stṝhedhvam
Thirdstṝheta stṝheyātām stṝheran


PassiveSingularDualPlural
Firststṝhyeya stṝhyevahi stṝhyemahi
Secondstṝhyethāḥ stṝhyeyāthām stṝhyedhvam
Thirdstṝhyeta stṝhyeyātām stṝhyeran


Imperative

ActiveSingularDualPlural
Firststṝhāṇi stṝhāva stṝhāma
Secondstṝha stṝhatam stṝhata
Thirdstṝhatu stṝhatām stṝhantu


MiddleSingularDualPlural
Firststṝhai stṝhāvahai stṝhāmahai
Secondstṝhasva stṝhethām stṝhadhvam
Thirdstṝhatām stṝhetām stṝhantām


PassiveSingularDualPlural
Firststṝhyai stṝhyāvahai stṝhyāmahai
Secondstṝhyasva stṝhyethām stṝhyadhvam
Thirdstṝhyatām stṝhyetām stṝhyantām


Future

ActiveSingularDualPlural
Firststṝhiṣyāmi stṝhiṣyāvaḥ stṝhiṣyāmaḥ
Secondstṝhiṣyasi stṝhiṣyathaḥ stṝhiṣyatha
Thirdstṝhiṣyati stṝhiṣyataḥ stṝhiṣyanti


MiddleSingularDualPlural
Firststṝhiṣye stṝhiṣyāvahe stṝhiṣyāmahe
Secondstṝhiṣyase stṝhiṣyethe stṝhiṣyadhve
Thirdstṝhiṣyate stṝhiṣyete stṝhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststṝhitāsmi stṝhitāsvaḥ stṝhitāsmaḥ
Secondstṝhitāsi stṝhitāsthaḥ stṝhitāstha
Thirdstṝhitā stṝhitārau stṝhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttastṝha tastṝhiva tastṝhima
Secondtastṝhitha tastṝhathuḥ tastṝha
Thirdtastṝha tastṝhatuḥ tastṝhuḥ


MiddleSingularDualPlural
Firsttastṝhe tastṝhivahe tastṝhimahe
Secondtastṝhiṣe tastṝhāthe tastṝhidhve
Thirdtastṝhe tastṝhāte tastṝhire


Benedictive

ActiveSingularDualPlural
Firststṝhyāsam stṝhyāsva stṝhyāsma
Secondstṝhyāḥ stṝhyāstam stṝhyāsta
Thirdstṝhyāt stṝhyāstām stṝhyāsuḥ

Participles

Past Passive Participle
stṝḍha m. n. stṝḍhā f.

Past Active Participle
stṝḍhavat m. n. stṝḍhavatī f.

Present Active Participle
stṝhat m. n. stṝhantī f.

Present Middle Participle
stṝhamāṇa m. n. stṝhamāṇā f.

Present Passive Participle
stṝhyamāṇa m. n. stṝhyamāṇā f.

Future Active Participle
stṝhiṣyat m. n. stṝhiṣyantī f.

Future Middle Participle
stṝhiṣyamāṇa m. n. stṝhiṣyamāṇā f.

Future Passive Participle
stṝhitavya m. n. stṝhitavyā f.

Future Passive Participle
stṝhya m. n. stṝhyā f.

Future Passive Participle
stṝhaṇīya m. n. stṝhaṇīyā f.

Perfect Active Participle
tastṝhvas m. n. tastṝhuṣī f.

Perfect Middle Participle
tastṝhāṇa m. n. tastṝhāṇā f.

Indeclinable forms

Infinitive
stṝhitum

Absolutive
stṝḍhvā

Absolutive
-stṝhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria