Declension table of ?stṝhaṇīya

Deva

NeuterSingularDualPlural
Nominativestṝhaṇīyam stṝhaṇīye stṝhaṇīyāni
Vocativestṝhaṇīya stṝhaṇīye stṝhaṇīyāni
Accusativestṝhaṇīyam stṝhaṇīye stṝhaṇīyāni
Instrumentalstṝhaṇīyena stṝhaṇīyābhyām stṝhaṇīyaiḥ
Dativestṝhaṇīyāya stṝhaṇīyābhyām stṝhaṇīyebhyaḥ
Ablativestṝhaṇīyāt stṝhaṇīyābhyām stṝhaṇīyebhyaḥ
Genitivestṝhaṇīyasya stṝhaṇīyayoḥ stṝhaṇīyānām
Locativestṝhaṇīye stṝhaṇīyayoḥ stṝhaṇīyeṣu

Compound stṝhaṇīya -

Adverb -stṝhaṇīyam -stṝhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria