तिङन्तावली ?स्तॄह्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तॄहति
स्तॄहतः
स्तॄहन्ति
मध्यम
स्तॄहसि
स्तॄहथः
स्तॄहथ
उत्तम
स्तॄहामि
स्तॄहावः
स्तॄहामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्तॄहते
स्तॄहेते
स्तॄहन्ते
मध्यम
स्तॄहसे
स्तॄहेथे
स्तॄहध्वे
उत्तम
स्तॄहे
स्तॄहावहे
स्तॄहामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्तॄह्यते
स्तॄह्येते
स्तॄह्यन्ते
मध्यम
स्तॄह्यसे
स्तॄह्येथे
स्तॄह्यध्वे
उत्तम
स्तॄह्ये
स्तॄह्यावहे
स्तॄह्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्तॄहत्
अस्तॄहताम्
अस्तॄहन्
मध्यम
अस्तॄहः
अस्तॄहतम्
अस्तॄहत
उत्तम
अस्तॄहम्
अस्तॄहाव
अस्तॄहाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्तॄहत
अस्तॄहेताम्
अस्तॄहन्त
मध्यम
अस्तॄहथाः
अस्तॄहेथाम्
अस्तॄहध्वम्
उत्तम
अस्तॄहे
अस्तॄहावहि
अस्तॄहामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्तॄह्यत
अस्तॄह्येताम्
अस्तॄह्यन्त
मध्यम
अस्तॄह्यथाः
अस्तॄह्येथाम्
अस्तॄह्यध्वम्
उत्तम
अस्तॄह्ये
अस्तॄह्यावहि
अस्तॄह्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तॄहेत्
स्तॄहेताम्
स्तॄहेयुः
मध्यम
स्तॄहेः
स्तॄहेतम्
स्तॄहेत
उत्तम
स्तॄहेयम्
स्तॄहेव
स्तॄहेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्तॄहेत
स्तॄहेयाताम्
स्तॄहेरन्
मध्यम
स्तॄहेथाः
स्तॄहेयाथाम्
स्तॄहेध्वम्
उत्तम
स्तॄहेय
स्तॄहेवहि
स्तॄहेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्तॄह्येत
स्तॄह्येयाताम्
स्तॄह्येरन्
मध्यम
स्तॄह्येथाः
स्तॄह्येयाथाम्
स्तॄह्येध्वम्
उत्तम
स्तॄह्येय
स्तॄह्येवहि
स्तॄह्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तॄहतु
स्तॄहताम्
स्तॄहन्तु
मध्यम
स्तॄह
स्तॄहतम्
स्तॄहत
उत्तम
स्तॄहाणि
स्तॄहाव
स्तॄहाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्तॄहताम्
स्तॄहेताम्
स्तॄहन्ताम्
मध्यम
स्तॄहस्व
स्तॄहेथाम्
स्तॄहध्वम्
उत्तम
स्तॄहै
स्तॄहावहै
स्तॄहामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्तॄह्यताम्
स्तॄह्येताम्
स्तॄह्यन्ताम्
मध्यम
स्तॄह्यस्व
स्तॄह्येथाम्
स्तॄह्यध्वम्
उत्तम
स्तॄह्यै
स्तॄह्यावहै
स्तॄह्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तॄहिष्यति
स्तॄहिष्यतः
स्तॄहिष्यन्ति
मध्यम
स्तॄहिष्यसि
स्तॄहिष्यथः
स्तॄहिष्यथ
उत्तम
स्तॄहिष्यामि
स्तॄहिष्यावः
स्तॄहिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्तॄहिष्यते
स्तॄहिष्येते
स्तॄहिष्यन्ते
मध्यम
स्तॄहिष्यसे
स्तॄहिष्येथे
स्तॄहिष्यध्वे
उत्तम
स्तॄहिष्ये
स्तॄहिष्यावहे
स्तॄहिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तॄहिता
स्तॄहितारौ
स्तॄहितारः
मध्यम
स्तॄहितासि
स्तॄहितास्थः
स्तॄहितास्थ
उत्तम
स्तॄहितास्मि
स्तॄहितास्वः
स्तॄहितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तस्तॄह
तस्तॄहतुः
तस्तॄहुः
मध्यम
तस्तॄहिथ
तस्तॄहथुः
तस्तॄह
उत्तम
तस्तॄह
तस्तॄहिव
तस्तॄहिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तस्तॄहे
तस्तॄहाते
तस्तॄहिरे
मध्यम
तस्तॄहिषे
तस्तॄहाथे
तस्तॄहिध्वे
उत्तम
तस्तॄहे
तस्तॄहिवहे
तस्तॄहिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्तॄह्यात्
स्तॄह्यास्ताम्
स्तॄह्यासुः
मध्यम
स्तॄह्याः
स्तॄह्यास्तम्
स्तॄह्यास्त
उत्तम
स्तॄह्यासम्
स्तॄह्यास्व
स्तॄह्यास्म
कृदन्त
क्त
स्तॄढ
m.
n.
स्तॄढा
f.
क्तवतु
स्तॄढवत्
m.
n.
स्तॄढवती
f.
शतृ
स्तॄहत्
m.
n.
स्तॄहन्ती
f.
शानच्
स्तॄहमाण
m.
n.
स्तॄहमाणा
f.
शानच् कर्मणि
स्तॄह्यमाण
m.
n.
स्तॄह्यमाणा
f.
लुडादेश पर
स्तॄहिष्यत्
m.
n.
स्तॄहिष्यन्ती
f.
लुडादेश आत्म
स्तॄहिष्यमाण
m.
n.
स्तॄहिष्यमाणा
f.
तव्य
स्तॄहितव्य
m.
n.
स्तॄहितव्या
f.
यत्
स्तॄह्य
m.
n.
स्तॄह्या
f.
अनीयर्
स्तॄहणीय
m.
n.
स्तॄहणीया
f.
लिडादेश पर
तस्तॄह्वस्
m.
n.
तस्तॄहुषी
f.
लिडादेश आत्म
तस्तॄहाण
m.
n.
तस्तॄहाणा
f.
अव्यय
तुमुन्
स्तॄहितुम्
क्त्वा
स्तॄढ्वा
ल्यप्
॰स्तॄह्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025