Declension table of ?stṝhiṣyantī

Deva

FeminineSingularDualPlural
Nominativestṝhiṣyantī stṝhiṣyantyau stṝhiṣyantyaḥ
Vocativestṝhiṣyanti stṝhiṣyantyau stṝhiṣyantyaḥ
Accusativestṝhiṣyantīm stṝhiṣyantyau stṝhiṣyantīḥ
Instrumentalstṝhiṣyantyā stṝhiṣyantībhyām stṝhiṣyantībhiḥ
Dativestṝhiṣyantyai stṝhiṣyantībhyām stṝhiṣyantībhyaḥ
Ablativestṝhiṣyantyāḥ stṝhiṣyantībhyām stṝhiṣyantībhyaḥ
Genitivestṝhiṣyantyāḥ stṝhiṣyantyoḥ stṝhiṣyantīnām
Locativestṝhiṣyantyām stṝhiṣyantyoḥ stṝhiṣyantīṣu

Compound stṝhiṣyanti - stṝhiṣyantī -

Adverb -stṝhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria