Declension table of ?stṝhamāṇa

Deva

NeuterSingularDualPlural
Nominativestṝhamāṇam stṝhamāṇe stṝhamāṇāni
Vocativestṝhamāṇa stṝhamāṇe stṝhamāṇāni
Accusativestṝhamāṇam stṝhamāṇe stṝhamāṇāni
Instrumentalstṝhamāṇena stṝhamāṇābhyām stṝhamāṇaiḥ
Dativestṝhamāṇāya stṝhamāṇābhyām stṝhamāṇebhyaḥ
Ablativestṝhamāṇāt stṝhamāṇābhyām stṝhamāṇebhyaḥ
Genitivestṝhamāṇasya stṝhamāṇayoḥ stṝhamāṇānām
Locativestṝhamāṇe stṝhamāṇayoḥ stṝhamāṇeṣu

Compound stṝhamāṇa -

Adverb -stṝhamāṇam -stṝhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria