Declension table of ?stṝḍha

Deva

NeuterSingularDualPlural
Nominativestṝḍham stṝḍhe stṝḍhāni
Vocativestṝḍha stṝḍhe stṝḍhāni
Accusativestṝḍham stṝḍhe stṝḍhāni
Instrumentalstṝḍhena stṝḍhābhyām stṝḍhaiḥ
Dativestṝḍhāya stṝḍhābhyām stṝḍhebhyaḥ
Ablativestṝḍhāt stṝḍhābhyām stṝḍhebhyaḥ
Genitivestṝḍhasya stṝḍhayoḥ stṝḍhānām
Locativestṝḍhe stṝḍhayoḥ stṝḍheṣu

Compound stṝḍha -

Adverb -stṝḍham -stṝḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria