Declension table of ?tastṝhuṣī

Deva

FeminineSingularDualPlural
Nominativetastṝhuṣī tastṝhuṣyau tastṝhuṣyaḥ
Vocativetastṝhuṣi tastṝhuṣyau tastṝhuṣyaḥ
Accusativetastṝhuṣīm tastṝhuṣyau tastṝhuṣīḥ
Instrumentaltastṝhuṣyā tastṝhuṣībhyām tastṝhuṣībhiḥ
Dativetastṝhuṣyai tastṝhuṣībhyām tastṝhuṣībhyaḥ
Ablativetastṝhuṣyāḥ tastṝhuṣībhyām tastṝhuṣībhyaḥ
Genitivetastṝhuṣyāḥ tastṝhuṣyoḥ tastṝhuṣīṇām
Locativetastṝhuṣyām tastṝhuṣyoḥ tastṝhuṣīṣu

Compound tastṝhuṣi - tastṝhuṣī -

Adverb -tastṝhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria