Declension table of ?stṝhaṇīya

Deva

MasculineSingularDualPlural
Nominativestṝhaṇīyaḥ stṝhaṇīyau stṝhaṇīyāḥ
Vocativestṝhaṇīya stṝhaṇīyau stṝhaṇīyāḥ
Accusativestṝhaṇīyam stṝhaṇīyau stṝhaṇīyān
Instrumentalstṝhaṇīyena stṝhaṇīyābhyām stṝhaṇīyaiḥ stṝhaṇīyebhiḥ
Dativestṝhaṇīyāya stṝhaṇīyābhyām stṝhaṇīyebhyaḥ
Ablativestṝhaṇīyāt stṝhaṇīyābhyām stṝhaṇīyebhyaḥ
Genitivestṝhaṇīyasya stṝhaṇīyayoḥ stṝhaṇīyānām
Locativestṝhaṇīye stṝhaṇīyayoḥ stṝhaṇīyeṣu

Compound stṝhaṇīya -

Adverb -stṝhaṇīyam -stṝhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria