Declension table of ?tastṝhāṇa

Deva

NeuterSingularDualPlural
Nominativetastṝhāṇam tastṝhāṇe tastṝhāṇāni
Vocativetastṝhāṇa tastṝhāṇe tastṝhāṇāni
Accusativetastṝhāṇam tastṝhāṇe tastṝhāṇāni
Instrumentaltastṝhāṇena tastṝhāṇābhyām tastṝhāṇaiḥ
Dativetastṝhāṇāya tastṝhāṇābhyām tastṝhāṇebhyaḥ
Ablativetastṝhāṇāt tastṝhāṇābhyām tastṝhāṇebhyaḥ
Genitivetastṝhāṇasya tastṝhāṇayoḥ tastṝhāṇānām
Locativetastṝhāṇe tastṝhāṇayoḥ tastṝhāṇeṣu

Compound tastṝhāṇa -

Adverb -tastṝhāṇam -tastṝhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria