Declension table of ?stṝhantī

Deva

FeminineSingularDualPlural
Nominativestṝhantī stṝhantyau stṝhantyaḥ
Vocativestṝhanti stṝhantyau stṝhantyaḥ
Accusativestṝhantīm stṝhantyau stṝhantīḥ
Instrumentalstṝhantyā stṝhantībhyām stṝhantībhiḥ
Dativestṝhantyai stṝhantībhyām stṝhantībhyaḥ
Ablativestṝhantyāḥ stṝhantībhyām stṝhantībhyaḥ
Genitivestṝhantyāḥ stṝhantyoḥ stṝhantīnām
Locativestṝhantyām stṝhantyoḥ stṝhantīṣu

Compound stṝhanti - stṝhantī -

Adverb -stṝhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria