Declension table of ?stṝhaṇīyā

Deva

FeminineSingularDualPlural
Nominativestṝhaṇīyā stṝhaṇīye stṝhaṇīyāḥ
Vocativestṝhaṇīye stṝhaṇīye stṝhaṇīyāḥ
Accusativestṝhaṇīyām stṝhaṇīye stṝhaṇīyāḥ
Instrumentalstṝhaṇīyayā stṝhaṇīyābhyām stṝhaṇīyābhiḥ
Dativestṝhaṇīyāyai stṝhaṇīyābhyām stṝhaṇīyābhyaḥ
Ablativestṝhaṇīyāyāḥ stṝhaṇīyābhyām stṝhaṇīyābhyaḥ
Genitivestṝhaṇīyāyāḥ stṝhaṇīyayoḥ stṝhaṇīyānām
Locativestṝhaṇīyāyām stṝhaṇīyayoḥ stṝhaṇīyāsu

Adverb -stṝhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria