Conjugation tables of ?srimbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsrimbhāmi srimbhāvaḥ srimbhāmaḥ
Secondsrimbhasi srimbhathaḥ srimbhatha
Thirdsrimbhati srimbhataḥ srimbhanti


MiddleSingularDualPlural
Firstsrimbhe srimbhāvahe srimbhāmahe
Secondsrimbhase srimbhethe srimbhadhve
Thirdsrimbhate srimbhete srimbhante


PassiveSingularDualPlural
Firstsrimbhye srimbhyāvahe srimbhyāmahe
Secondsrimbhyase srimbhyethe srimbhyadhve
Thirdsrimbhyate srimbhyete srimbhyante


Imperfect

ActiveSingularDualPlural
Firstasrimbham asrimbhāva asrimbhāma
Secondasrimbhaḥ asrimbhatam asrimbhata
Thirdasrimbhat asrimbhatām asrimbhan


MiddleSingularDualPlural
Firstasrimbhe asrimbhāvahi asrimbhāmahi
Secondasrimbhathāḥ asrimbhethām asrimbhadhvam
Thirdasrimbhata asrimbhetām asrimbhanta


PassiveSingularDualPlural
Firstasrimbhye asrimbhyāvahi asrimbhyāmahi
Secondasrimbhyathāḥ asrimbhyethām asrimbhyadhvam
Thirdasrimbhyata asrimbhyetām asrimbhyanta


Optative

ActiveSingularDualPlural
Firstsrimbheyam srimbheva srimbhema
Secondsrimbheḥ srimbhetam srimbheta
Thirdsrimbhet srimbhetām srimbheyuḥ


MiddleSingularDualPlural
Firstsrimbheya srimbhevahi srimbhemahi
Secondsrimbhethāḥ srimbheyāthām srimbhedhvam
Thirdsrimbheta srimbheyātām srimbheran


PassiveSingularDualPlural
Firstsrimbhyeya srimbhyevahi srimbhyemahi
Secondsrimbhyethāḥ srimbhyeyāthām srimbhyedhvam
Thirdsrimbhyeta srimbhyeyātām srimbhyeran


Imperative

ActiveSingularDualPlural
Firstsrimbhāṇi srimbhāva srimbhāma
Secondsrimbha srimbhatam srimbhata
Thirdsrimbhatu srimbhatām srimbhantu


MiddleSingularDualPlural
Firstsrimbhai srimbhāvahai srimbhāmahai
Secondsrimbhasva srimbhethām srimbhadhvam
Thirdsrimbhatām srimbhetām srimbhantām


PassiveSingularDualPlural
Firstsrimbhyai srimbhyāvahai srimbhyāmahai
Secondsrimbhyasva srimbhyethām srimbhyadhvam
Thirdsrimbhyatām srimbhyetām srimbhyantām


Future

ActiveSingularDualPlural
Firstsrimbhiṣyāmi srimbhiṣyāvaḥ srimbhiṣyāmaḥ
Secondsrimbhiṣyasi srimbhiṣyathaḥ srimbhiṣyatha
Thirdsrimbhiṣyati srimbhiṣyataḥ srimbhiṣyanti


MiddleSingularDualPlural
Firstsrimbhiṣye srimbhiṣyāvahe srimbhiṣyāmahe
Secondsrimbhiṣyase srimbhiṣyethe srimbhiṣyadhve
Thirdsrimbhiṣyate srimbhiṣyete srimbhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsrimbhitāsmi srimbhitāsvaḥ srimbhitāsmaḥ
Secondsrimbhitāsi srimbhitāsthaḥ srimbhitāstha
Thirdsrimbhitā srimbhitārau srimbhitāraḥ


Perfect

ActiveSingularDualPlural
Firstsisrimbha sisrimbhiva sisrimbhima
Secondsisrimbhitha sisrimbhathuḥ sisrimbha
Thirdsisrimbha sisrimbhatuḥ sisrimbhuḥ


MiddleSingularDualPlural
Firstsisrimbhe sisrimbhivahe sisrimbhimahe
Secondsisrimbhiṣe sisrimbhāthe sisrimbhidhve
Thirdsisrimbhe sisrimbhāte sisrimbhire


Benedictive

ActiveSingularDualPlural
Firstsrimbhyāsam srimbhyāsva srimbhyāsma
Secondsrimbhyāḥ srimbhyāstam srimbhyāsta
Thirdsrimbhyāt srimbhyāstām srimbhyāsuḥ

Participles

Past Passive Participle
srimbhita m. n. srimbhitā f.

Past Active Participle
srimbhitavat m. n. srimbhitavatī f.

Present Active Participle
srimbhat m. n. srimbhantī f.

Present Middle Participle
srimbhamāṇa m. n. srimbhamāṇā f.

Present Passive Participle
srimbhyamāṇa m. n. srimbhyamāṇā f.

Future Active Participle
srimbhiṣyat m. n. srimbhiṣyantī f.

Future Middle Participle
srimbhiṣyamāṇa m. n. srimbhiṣyamāṇā f.

Future Passive Participle
srimbhitavya m. n. srimbhitavyā f.

Future Passive Participle
srimbhya m. n. srimbhyā f.

Future Passive Participle
srimbhaṇīya m. n. srimbhaṇīyā f.

Perfect Active Participle
sisrimbhvas m. n. sisrimbhuṣī f.

Perfect Middle Participle
sisrimbhāṇa m. n. sisrimbhāṇā f.

Indeclinable forms

Infinitive
srimbhitum

Absolutive
srimbhitvā

Absolutive
-srimbhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria