Declension table of ?srimbhitavat

Deva

MasculineSingularDualPlural
Nominativesrimbhitavān srimbhitavantau srimbhitavantaḥ
Vocativesrimbhitavan srimbhitavantau srimbhitavantaḥ
Accusativesrimbhitavantam srimbhitavantau srimbhitavataḥ
Instrumentalsrimbhitavatā srimbhitavadbhyām srimbhitavadbhiḥ
Dativesrimbhitavate srimbhitavadbhyām srimbhitavadbhyaḥ
Ablativesrimbhitavataḥ srimbhitavadbhyām srimbhitavadbhyaḥ
Genitivesrimbhitavataḥ srimbhitavatoḥ srimbhitavatām
Locativesrimbhitavati srimbhitavatoḥ srimbhitavatsu

Compound srimbhitavat -

Adverb -srimbhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria