Declension table of ?srimbhitā

Deva

FeminineSingularDualPlural
Nominativesrimbhitā srimbhite srimbhitāḥ
Vocativesrimbhite srimbhite srimbhitāḥ
Accusativesrimbhitām srimbhite srimbhitāḥ
Instrumentalsrimbhitayā srimbhitābhyām srimbhitābhiḥ
Dativesrimbhitāyai srimbhitābhyām srimbhitābhyaḥ
Ablativesrimbhitāyāḥ srimbhitābhyām srimbhitābhyaḥ
Genitivesrimbhitāyāḥ srimbhitayoḥ srimbhitānām
Locativesrimbhitāyām srimbhitayoḥ srimbhitāsu

Adverb -srimbhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria