Declension table of ?srimbhitavyā

Deva

FeminineSingularDualPlural
Nominativesrimbhitavyā srimbhitavye srimbhitavyāḥ
Vocativesrimbhitavye srimbhitavye srimbhitavyāḥ
Accusativesrimbhitavyām srimbhitavye srimbhitavyāḥ
Instrumentalsrimbhitavyayā srimbhitavyābhyām srimbhitavyābhiḥ
Dativesrimbhitavyāyai srimbhitavyābhyām srimbhitavyābhyaḥ
Ablativesrimbhitavyāyāḥ srimbhitavyābhyām srimbhitavyābhyaḥ
Genitivesrimbhitavyāyāḥ srimbhitavyayoḥ srimbhitavyānām
Locativesrimbhitavyāyām srimbhitavyayoḥ srimbhitavyāsu

Adverb -srimbhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria