Declension table of ?srimbhyamāṇā

Deva

FeminineSingularDualPlural
Nominativesrimbhyamāṇā srimbhyamāṇe srimbhyamāṇāḥ
Vocativesrimbhyamāṇe srimbhyamāṇe srimbhyamāṇāḥ
Accusativesrimbhyamāṇām srimbhyamāṇe srimbhyamāṇāḥ
Instrumentalsrimbhyamāṇayā srimbhyamāṇābhyām srimbhyamāṇābhiḥ
Dativesrimbhyamāṇāyai srimbhyamāṇābhyām srimbhyamāṇābhyaḥ
Ablativesrimbhyamāṇāyāḥ srimbhyamāṇābhyām srimbhyamāṇābhyaḥ
Genitivesrimbhyamāṇāyāḥ srimbhyamāṇayoḥ srimbhyamāṇānām
Locativesrimbhyamāṇāyām srimbhyamāṇayoḥ srimbhyamāṇāsu

Adverb -srimbhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria