Declension table of ?srimbhamāṇa

Deva

NeuterSingularDualPlural
Nominativesrimbhamāṇam srimbhamāṇe srimbhamāṇāni
Vocativesrimbhamāṇa srimbhamāṇe srimbhamāṇāni
Accusativesrimbhamāṇam srimbhamāṇe srimbhamāṇāni
Instrumentalsrimbhamāṇena srimbhamāṇābhyām srimbhamāṇaiḥ
Dativesrimbhamāṇāya srimbhamāṇābhyām srimbhamāṇebhyaḥ
Ablativesrimbhamāṇāt srimbhamāṇābhyām srimbhamāṇebhyaḥ
Genitivesrimbhamāṇasya srimbhamāṇayoḥ srimbhamāṇānām
Locativesrimbhamāṇe srimbhamāṇayoḥ srimbhamāṇeṣu

Compound srimbhamāṇa -

Adverb -srimbhamāṇam -srimbhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria