Declension table of ?srimbhyamāṇa

Deva

NeuterSingularDualPlural
Nominativesrimbhyamāṇam srimbhyamāṇe srimbhyamāṇāni
Vocativesrimbhyamāṇa srimbhyamāṇe srimbhyamāṇāni
Accusativesrimbhyamāṇam srimbhyamāṇe srimbhyamāṇāni
Instrumentalsrimbhyamāṇena srimbhyamāṇābhyām srimbhyamāṇaiḥ
Dativesrimbhyamāṇāya srimbhyamāṇābhyām srimbhyamāṇebhyaḥ
Ablativesrimbhyamāṇāt srimbhyamāṇābhyām srimbhyamāṇebhyaḥ
Genitivesrimbhyamāṇasya srimbhyamāṇayoḥ srimbhyamāṇānām
Locativesrimbhyamāṇe srimbhyamāṇayoḥ srimbhyamāṇeṣu

Compound srimbhyamāṇa -

Adverb -srimbhyamāṇam -srimbhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria