Declension table of ?srimbhaṇīya

Deva

NeuterSingularDualPlural
Nominativesrimbhaṇīyam srimbhaṇīye srimbhaṇīyāni
Vocativesrimbhaṇīya srimbhaṇīye srimbhaṇīyāni
Accusativesrimbhaṇīyam srimbhaṇīye srimbhaṇīyāni
Instrumentalsrimbhaṇīyena srimbhaṇīyābhyām srimbhaṇīyaiḥ
Dativesrimbhaṇīyāya srimbhaṇīyābhyām srimbhaṇīyebhyaḥ
Ablativesrimbhaṇīyāt srimbhaṇīyābhyām srimbhaṇīyebhyaḥ
Genitivesrimbhaṇīyasya srimbhaṇīyayoḥ srimbhaṇīyānām
Locativesrimbhaṇīye srimbhaṇīyayoḥ srimbhaṇīyeṣu

Compound srimbhaṇīya -

Adverb -srimbhaṇīyam -srimbhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria