Declension table of ?srimbhaṇīya

Deva

MasculineSingularDualPlural
Nominativesrimbhaṇīyaḥ srimbhaṇīyau srimbhaṇīyāḥ
Vocativesrimbhaṇīya srimbhaṇīyau srimbhaṇīyāḥ
Accusativesrimbhaṇīyam srimbhaṇīyau srimbhaṇīyān
Instrumentalsrimbhaṇīyena srimbhaṇīyābhyām srimbhaṇīyaiḥ srimbhaṇīyebhiḥ
Dativesrimbhaṇīyāya srimbhaṇīyābhyām srimbhaṇīyebhyaḥ
Ablativesrimbhaṇīyāt srimbhaṇīyābhyām srimbhaṇīyebhyaḥ
Genitivesrimbhaṇīyasya srimbhaṇīyayoḥ srimbhaṇīyānām
Locativesrimbhaṇīye srimbhaṇīyayoḥ srimbhaṇīyeṣu

Compound srimbhaṇīya -

Adverb -srimbhaṇīyam -srimbhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria