Declension table of ?sisrimbhāṇā

Deva

FeminineSingularDualPlural
Nominativesisrimbhāṇā sisrimbhāṇe sisrimbhāṇāḥ
Vocativesisrimbhāṇe sisrimbhāṇe sisrimbhāṇāḥ
Accusativesisrimbhāṇām sisrimbhāṇe sisrimbhāṇāḥ
Instrumentalsisrimbhāṇayā sisrimbhāṇābhyām sisrimbhāṇābhiḥ
Dativesisrimbhāṇāyai sisrimbhāṇābhyām sisrimbhāṇābhyaḥ
Ablativesisrimbhāṇāyāḥ sisrimbhāṇābhyām sisrimbhāṇābhyaḥ
Genitivesisrimbhāṇāyāḥ sisrimbhāṇayoḥ sisrimbhāṇānām
Locativesisrimbhāṇāyām sisrimbhāṇayoḥ sisrimbhāṇāsu

Adverb -sisrimbhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria