Declension table of ?srimbhiṣyat

Deva

NeuterSingularDualPlural
Nominativesrimbhiṣyat srimbhiṣyantī srimbhiṣyatī srimbhiṣyanti
Vocativesrimbhiṣyat srimbhiṣyantī srimbhiṣyatī srimbhiṣyanti
Accusativesrimbhiṣyat srimbhiṣyantī srimbhiṣyatī srimbhiṣyanti
Instrumentalsrimbhiṣyatā srimbhiṣyadbhyām srimbhiṣyadbhiḥ
Dativesrimbhiṣyate srimbhiṣyadbhyām srimbhiṣyadbhyaḥ
Ablativesrimbhiṣyataḥ srimbhiṣyadbhyām srimbhiṣyadbhyaḥ
Genitivesrimbhiṣyataḥ srimbhiṣyatoḥ srimbhiṣyatām
Locativesrimbhiṣyati srimbhiṣyatoḥ srimbhiṣyatsu

Adverb -srimbhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria