Conjugation tables of ?sku

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskunomi skunvaḥ skunuvaḥ skunmaḥ skunumaḥ
Secondskunoṣi skunuthaḥ skunutha
Thirdskunoti skunutaḥ skunvanti


MiddleSingularDualPlural
Firstskunve skunvahe skunuvahe skunmahe skunumahe
Secondskunuṣe skunvāthe skunudhve
Thirdskunute skunvāte skunvate


PassiveSingularDualPlural
Firstskūye skūyāvahe skūyāmahe
Secondskūyase skūyethe skūyadhve
Thirdskūyate skūyete skūyante


Imperfect

ActiveSingularDualPlural
Firstaskunavam askunva askunuva askunma askunuma
Secondaskunoḥ askunutam askunuta
Thirdaskunot askunutām askunvan


MiddleSingularDualPlural
Firstaskunvi askunvahi askunuvahi askunmahi askunumahi
Secondaskunuthāḥ askunvāthām askunudhvam
Thirdaskunuta askunvātām askunvata


PassiveSingularDualPlural
Firstaskūye askūyāvahi askūyāmahi
Secondaskūyathāḥ askūyethām askūyadhvam
Thirdaskūyata askūyetām askūyanta


Optative

ActiveSingularDualPlural
Firstskunuyām skunuyāva skunuyāma
Secondskunuyāḥ skunuyātam skunuyāta
Thirdskunuyāt skunuyātām skunuyuḥ


MiddleSingularDualPlural
Firstskunvīya skunvīvahi skunvīmahi
Secondskunvīthāḥ skunvīyāthām skunvīdhvam
Thirdskunvīta skunvīyātām skunvīran


PassiveSingularDualPlural
Firstskūyeya skūyevahi skūyemahi
Secondskūyethāḥ skūyeyāthām skūyedhvam
Thirdskūyeta skūyeyātām skūyeran


Imperative

ActiveSingularDualPlural
Firstskunavāni skunavāva skunavāma
Secondskunu skunutam skunuta
Thirdskunotu skunutām skunvantu


MiddleSingularDualPlural
Firstskunavai skunavāvahai skunavāmahai
Secondskunuṣva skunvāthām skunudhvam
Thirdskunutām skunvātām skunvatām


PassiveSingularDualPlural
Firstskūyai skūyāvahai skūyāmahai
Secondskūyasva skūyethām skūyadhvam
Thirdskūyatām skūyetām skūyantām


Future

ActiveSingularDualPlural
Firstskoṣyāmi skoṣyāvaḥ skoṣyāmaḥ
Secondskoṣyasi skoṣyathaḥ skoṣyatha
Thirdskoṣyati skoṣyataḥ skoṣyanti


MiddleSingularDualPlural
Firstskoṣye skoṣyāvahe skoṣyāmahe
Secondskoṣyase skoṣyethe skoṣyadhve
Thirdskoṣyate skoṣyete skoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskotāsmi skotāsvaḥ skotāsmaḥ
Secondskotāsi skotāsthaḥ skotāstha
Thirdskotā skotārau skotāraḥ


Perfect

ActiveSingularDualPlural
Firstcuṣkāva cuṣkava cuṣkuva cuṣkaviva cuṣkuma cuṣkavima
Secondcuṣkotha cuṣkavitha cuṣkuvathuḥ cuṣkuva
Thirdcuṣkāva cuṣkuvatuḥ cuṣkuvuḥ


MiddleSingularDualPlural
Firstcuṣkuve cuṣkuvivahe cuṣkuvahe cuṣkuvimahe cuṣkumahe
Secondcuṣkuṣe cuṣkuviṣe cuṣkuvāthe cuṣkuvidhve cuṣkudhve
Thirdcuṣkuve cuṣkuvāte cuṣkuvire


Benedictive

ActiveSingularDualPlural
Firstskūyāsam skūyāsva skūyāsma
Secondskūyāḥ skūyāstam skūyāsta
Thirdskūyāt skūyāstām skūyāsuḥ

Participles

Past Passive Participle
skūta m. n. skūtā f.

Past Active Participle
skūtavat m. n. skūtavatī f.

Present Active Participle
skunvat m. n. skunvatī f.

Present Middle Participle
skunvāna m. n. skunvānā f.

Present Passive Participle
skūyamāna m. n. skūyamānā f.

Future Active Participle
skoṣyat m. n. skoṣyantī f.

Future Middle Participle
skoṣyamāṇa m. n. skoṣyamāṇā f.

Future Passive Participle
skotavya m. n. skotavyā f.

Future Passive Participle
skavya m. n. skavyā f.

Future Passive Participle
skavanīya m. n. skavanīyā f.

Perfect Active Participle
cuṣkuvas m. n. cuṣkūṣī f.

Perfect Middle Participle
cuṣkvāṇa m. n. cuṣkvāṇā f.

Indeclinable forms

Infinitive
skotum

Absolutive
skūtvā

Absolutive
-skūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria