Declension table of ?skunvat

Deva

MasculineSingularDualPlural
Nominativeskunvan skunvantau skunvantaḥ
Vocativeskunvan skunvantau skunvantaḥ
Accusativeskunvantam skunvantau skunvataḥ
Instrumentalskunvatā skunvadbhyām skunvadbhiḥ
Dativeskunvate skunvadbhyām skunvadbhyaḥ
Ablativeskunvataḥ skunvadbhyām skunvadbhyaḥ
Genitiveskunvataḥ skunvatoḥ skunvatām
Locativeskunvati skunvatoḥ skunvatsu

Compound skunvat -

Adverb -skunvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria