Declension table of ?cuṣkvāṇa

Deva

MasculineSingularDualPlural
Nominativecuṣkvāṇaḥ cuṣkvāṇau cuṣkvāṇāḥ
Vocativecuṣkvāṇa cuṣkvāṇau cuṣkvāṇāḥ
Accusativecuṣkvāṇam cuṣkvāṇau cuṣkvāṇān
Instrumentalcuṣkvāṇena cuṣkvāṇābhyām cuṣkvāṇaiḥ cuṣkvāṇebhiḥ
Dativecuṣkvāṇāya cuṣkvāṇābhyām cuṣkvāṇebhyaḥ
Ablativecuṣkvāṇāt cuṣkvāṇābhyām cuṣkvāṇebhyaḥ
Genitivecuṣkvāṇasya cuṣkvāṇayoḥ cuṣkvāṇānām
Locativecuṣkvāṇe cuṣkvāṇayoḥ cuṣkvāṇeṣu

Compound cuṣkvāṇa -

Adverb -cuṣkvāṇam -cuṣkvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria