Declension table of ?skoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeskoṣyamāṇā skoṣyamāṇe skoṣyamāṇāḥ
Vocativeskoṣyamāṇe skoṣyamāṇe skoṣyamāṇāḥ
Accusativeskoṣyamāṇām skoṣyamāṇe skoṣyamāṇāḥ
Instrumentalskoṣyamāṇayā skoṣyamāṇābhyām skoṣyamāṇābhiḥ
Dativeskoṣyamāṇāyai skoṣyamāṇābhyām skoṣyamāṇābhyaḥ
Ablativeskoṣyamāṇāyāḥ skoṣyamāṇābhyām skoṣyamāṇābhyaḥ
Genitiveskoṣyamāṇāyāḥ skoṣyamāṇayoḥ skoṣyamāṇānām
Locativeskoṣyamāṇāyām skoṣyamāṇayoḥ skoṣyamāṇāsu

Adverb -skoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria