Declension table of ?skavya

Deva

NeuterSingularDualPlural
Nominativeskavyam skavye skavyāni
Vocativeskavya skavye skavyāni
Accusativeskavyam skavye skavyāni
Instrumentalskavyena skavyābhyām skavyaiḥ
Dativeskavyāya skavyābhyām skavyebhyaḥ
Ablativeskavyāt skavyābhyām skavyebhyaḥ
Genitiveskavyasya skavyayoḥ skavyānām
Locativeskavye skavyayoḥ skavyeṣu

Compound skavya -

Adverb -skavyam -skavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria