Declension table of ?skunvāna

Deva

MasculineSingularDualPlural
Nominativeskunvānaḥ skunvānau skunvānāḥ
Vocativeskunvāna skunvānau skunvānāḥ
Accusativeskunvānam skunvānau skunvānān
Instrumentalskunvānena skunvānābhyām skunvānaiḥ skunvānebhiḥ
Dativeskunvānāya skunvānābhyām skunvānebhyaḥ
Ablativeskunvānāt skunvānābhyām skunvānebhyaḥ
Genitiveskunvānasya skunvānayoḥ skunvānānām
Locativeskunvāne skunvānayoḥ skunvāneṣu

Compound skunvāna -

Adverb -skunvānam -skunvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria