Declension table of ?cuṣkvāṇa

Deva

NeuterSingularDualPlural
Nominativecuṣkvāṇam cuṣkvāṇe cuṣkvāṇāni
Vocativecuṣkvāṇa cuṣkvāṇe cuṣkvāṇāni
Accusativecuṣkvāṇam cuṣkvāṇe cuṣkvāṇāni
Instrumentalcuṣkvāṇena cuṣkvāṇābhyām cuṣkvāṇaiḥ
Dativecuṣkvāṇāya cuṣkvāṇābhyām cuṣkvāṇebhyaḥ
Ablativecuṣkvāṇāt cuṣkvāṇābhyām cuṣkvāṇebhyaḥ
Genitivecuṣkvāṇasya cuṣkvāṇayoḥ cuṣkvāṇānām
Locativecuṣkvāṇe cuṣkvāṇayoḥ cuṣkvāṇeṣu

Compound cuṣkvāṇa -

Adverb -cuṣkvāṇam -cuṣkvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria