Declension table of ?skoṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeskoṣyamāṇaḥ skoṣyamāṇau skoṣyamāṇāḥ
Vocativeskoṣyamāṇa skoṣyamāṇau skoṣyamāṇāḥ
Accusativeskoṣyamāṇam skoṣyamāṇau skoṣyamāṇān
Instrumentalskoṣyamāṇena skoṣyamāṇābhyām skoṣyamāṇaiḥ skoṣyamāṇebhiḥ
Dativeskoṣyamāṇāya skoṣyamāṇābhyām skoṣyamāṇebhyaḥ
Ablativeskoṣyamāṇāt skoṣyamāṇābhyām skoṣyamāṇebhyaḥ
Genitiveskoṣyamāṇasya skoṣyamāṇayoḥ skoṣyamāṇānām
Locativeskoṣyamāṇe skoṣyamāṇayoḥ skoṣyamāṇeṣu

Compound skoṣyamāṇa -

Adverb -skoṣyamāṇam -skoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria