Declension table of ?cuṣkvāṇā

Deva

FeminineSingularDualPlural
Nominativecuṣkvāṇā cuṣkvāṇe cuṣkvāṇāḥ
Vocativecuṣkvāṇe cuṣkvāṇe cuṣkvāṇāḥ
Accusativecuṣkvāṇām cuṣkvāṇe cuṣkvāṇāḥ
Instrumentalcuṣkvāṇayā cuṣkvāṇābhyām cuṣkvāṇābhiḥ
Dativecuṣkvāṇāyai cuṣkvāṇābhyām cuṣkvāṇābhyaḥ
Ablativecuṣkvāṇāyāḥ cuṣkvāṇābhyām cuṣkvāṇābhyaḥ
Genitivecuṣkvāṇāyāḥ cuṣkvāṇayoḥ cuṣkvāṇānām
Locativecuṣkvāṇāyām cuṣkvāṇayoḥ cuṣkvāṇāsu

Adverb -cuṣkvāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria