Declension table of ?skūtavat

Deva

NeuterSingularDualPlural
Nominativeskūtavat skūtavantī skūtavatī skūtavanti
Vocativeskūtavat skūtavantī skūtavatī skūtavanti
Accusativeskūtavat skūtavantī skūtavatī skūtavanti
Instrumentalskūtavatā skūtavadbhyām skūtavadbhiḥ
Dativeskūtavate skūtavadbhyām skūtavadbhyaḥ
Ablativeskūtavataḥ skūtavadbhyām skūtavadbhyaḥ
Genitiveskūtavataḥ skūtavatoḥ skūtavatām
Locativeskūtavati skūtavatoḥ skūtavatsu

Adverb -skūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria