Declension table of ?skūtavatī

Deva

FeminineSingularDualPlural
Nominativeskūtavatī skūtavatyau skūtavatyaḥ
Vocativeskūtavati skūtavatyau skūtavatyaḥ
Accusativeskūtavatīm skūtavatyau skūtavatīḥ
Instrumentalskūtavatyā skūtavatībhyām skūtavatībhiḥ
Dativeskūtavatyai skūtavatībhyām skūtavatībhyaḥ
Ablativeskūtavatyāḥ skūtavatībhyām skūtavatībhyaḥ
Genitiveskūtavatyāḥ skūtavatyoḥ skūtavatīnām
Locativeskūtavatyām skūtavatyoḥ skūtavatīṣu

Compound skūtavati - skūtavatī -

Adverb -skūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria