Conjugation tables of sas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsasmi sasvaḥ sasmaḥ
Secondsaḥsi sasthaḥ sastha
Thirdsasti sastaḥ sasanti


MiddleSingularDualPlural
Firstsase sasvahe sasmahe
Secondsaḥse sasāthe sodhve
Thirdsaste sasāte sasate


PassiveSingularDualPlural
Firstsasye sasyāvahe sasyāmahe
Secondsasyase sasyethe sasyadhve
Thirdsasyate sasyete sasyante


Imperfect

ActiveSingularDualPlural
Firstasasam asasva asasma
Secondasaḥ asastam asasta
Thirdasat asastām asasan


MiddleSingularDualPlural
Firstasasi asasvahi asasmahi
Secondasasthāḥ asasāthām asodhvam
Thirdasasta asasātām asasata


PassiveSingularDualPlural
Firstasasye asasyāvahi asasyāmahi
Secondasasyathāḥ asasyethām asasyadhvam
Thirdasasyata asasyetām asasyanta


Optative

ActiveSingularDualPlural
Firstsasyām sasyāva sasyāma
Secondsasyāḥ sasyātam sasyāta
Thirdsasyāt sasyātām sasyuḥ


MiddleSingularDualPlural
Firstsasīya sasīvahi sasīmahi
Secondsasīthāḥ sasīyāthām sasīdhvam
Thirdsasīta sasīyātām sasīran


PassiveSingularDualPlural
Firstsasyeya sasyevahi sasyemahi
Secondsasyethāḥ sasyeyāthām sasyedhvam
Thirdsasyeta sasyeyātām sasyeran


Imperative

ActiveSingularDualPlural
Firstsasāni sasāva sasāma
Secondsodhi sastam sasta
Thirdsastu sastām sasantu


MiddleSingularDualPlural
Firstsasai sasāvahai sasāmahai
Secondsaḥsva sasāthām sodhvam
Thirdsastām sasātām sasatām


PassiveSingularDualPlural
Firstsasyai sasyāvahai sasyāmahai
Secondsasyasva sasyethām sasyadhvam
Thirdsasyatām sasyetām sasyantām


Future

ActiveSingularDualPlural
Firstsasiṣyāmi sasiṣyāvaḥ sasiṣyāmaḥ
Secondsasiṣyasi sasiṣyathaḥ sasiṣyatha
Thirdsasiṣyati sasiṣyataḥ sasiṣyanti


MiddleSingularDualPlural
Firstsasiṣye sasiṣyāvahe sasiṣyāmahe
Secondsasiṣyase sasiṣyethe sasiṣyadhve
Thirdsasiṣyate sasiṣyete sasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsasitāsmi sasitāsvaḥ sasitāsmaḥ
Secondsasitāsi sasitāsthaḥ sasitāstha
Thirdsasitā sasitārau sasitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāsa sasasa sesiva sesima
Secondsesitha sasastha sesathuḥ sesa
Thirdsasāsa sesatuḥ sesuḥ


MiddleSingularDualPlural
Firstsese sesivahe sesimahe
Secondsesiṣe sesāthe sesidhve
Thirdsese sesāte sesire


Benedictive

ActiveSingularDualPlural
Firstsasyāsam sasyāsva sasyāsma
Secondsasyāḥ sasyāstam sasyāsta
Thirdsasyāt sasyāstām sasyāsuḥ

Participles

Past Passive Participle
sasta m. n. sastā f.

Past Active Participle
sastavat m. n. sastavatī f.

Present Active Participle
sasat m. n. sasatī f.

Present Middle Participle
sasāna m. n. sasānā f.

Present Passive Participle
sasyamāna m. n. sasyamānā f.

Future Active Participle
sasiṣyat m. n. sasiṣyantī f.

Future Middle Participle
sasiṣyamāṇa m. n. sasiṣyamāṇā f.

Future Passive Participle
sasitavya m. n. sasitavyā f.

Future Passive Participle
sāsya m. n. sāsyā f.

Future Passive Participle
sasanīya m. n. sasanīyā f.

Perfect Active Participle
sesivas m. n. sesuṣī f.

Perfect Middle Participle
sesāna m. n. sesānā f.

Indeclinable forms

Infinitive
sasitum

Absolutive
sastvā

Absolutive
-sasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria