Declension table of sasiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasiṣyan | sasiṣyantau | sasiṣyantaḥ |
Vocative | sasiṣyan | sasiṣyantau | sasiṣyantaḥ |
Accusative | sasiṣyantam | sasiṣyantau | sasiṣyataḥ |
Instrumental | sasiṣyatā | sasiṣyadbhyām | sasiṣyadbhiḥ |
Dative | sasiṣyate | sasiṣyadbhyām | sasiṣyadbhyaḥ |
Ablative | sasiṣyataḥ | sasiṣyadbhyām | sasiṣyadbhyaḥ |
Genitive | sasiṣyataḥ | sasiṣyatoḥ | sasiṣyatām |
Locative | sasiṣyati | sasiṣyatoḥ | sasiṣyatsu |