Declension table of ?sastavatī

Deva

FeminineSingularDualPlural
Nominativesastavatī sastavatyau sastavatyaḥ
Vocativesastavati sastavatyau sastavatyaḥ
Accusativesastavatīm sastavatyau sastavatīḥ
Instrumentalsastavatyā sastavatībhyām sastavatībhiḥ
Dativesastavatyai sastavatībhyām sastavatībhyaḥ
Ablativesastavatyāḥ sastavatībhyām sastavatībhyaḥ
Genitivesastavatyāḥ sastavatyoḥ sastavatīnām
Locativesastavatyām sastavatyoḥ sastavatīṣu

Compound sastavati - sastavatī -

Adverb -sastavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria