Declension table of sasiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasiṣyat | sasiṣyantī sasiṣyatī | sasiṣyanti |
Vocative | sasiṣyat | sasiṣyantī sasiṣyatī | sasiṣyanti |
Accusative | sasiṣyat | sasiṣyantī sasiṣyatī | sasiṣyanti |
Instrumental | sasiṣyatā | sasiṣyadbhyām | sasiṣyadbhiḥ |
Dative | sasiṣyate | sasiṣyadbhyām | sasiṣyadbhyaḥ |
Ablative | sasiṣyataḥ | sasiṣyadbhyām | sasiṣyadbhyaḥ |
Genitive | sasiṣyataḥ | sasiṣyatoḥ | sasiṣyatām |
Locative | sasiṣyati | sasiṣyatoḥ | sasiṣyatsu |