Declension table of sastaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sastaḥ | sastau | sastāḥ |
Vocative | sasta | sastau | sastāḥ |
Accusative | sastam | sastau | sastān |
Instrumental | sastena | sastābhyām | sastaiḥ |
Dative | sastāya | sastābhyām | sastebhyaḥ |
Ablative | sastāt | sastābhyām | sastebhyaḥ |
Genitive | sastasya | sastayoḥ | sastānām |
Locative | saste | sastayoḥ | sasteṣu |