तिङन्तावली सस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसस्ति सस्तः ससन्ति
मध्यमसःसि सस्थः सस्थ
उत्तमसस्मि सस्वः सस्मः


आत्मनेपदेएकद्विबहु
प्रथमसस्ते ससाते ससते
मध्यमसःसे ससाथे सोध्वे
उत्तमससे सस्वहे सस्महे


कर्मणिएकद्विबहु
प्रथमसस्यते सस्येते सस्यन्ते
मध्यमसस्यसे सस्येथे सस्यध्वे
उत्तमसस्ये सस्यावहे सस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसत् असस्ताम् अससन्
मध्यमअसः असस्तम् असस्त
उत्तमअससम् असस्व असस्म


आत्मनेपदेएकद्विबहु
प्रथमअसस्त अससाताम् अससत
मध्यमअसस्थाः अससाथाम् असोध्वम्
उत्तमअससि असस्वहि असस्महि


कर्मणिएकद्विबहु
प्रथमअसस्यत असस्येताम् असस्यन्त
मध्यमअसस्यथाः असस्येथाम् असस्यध्वम्
उत्तमअसस्ये असस्यावहि असस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसस्यात् सस्याताम् सस्युः
मध्यमसस्याः सस्यातम् सस्यात
उत्तमसस्याम् सस्याव सस्याम


आत्मनेपदेएकद्विबहु
प्रथमससीत ससीयाताम् ससीरन्
मध्यमससीथाः ससीयाथाम् ससीध्वम्
उत्तमससीय ससीवहि ससीमहि


कर्मणिएकद्विबहु
प्रथमसस्येत सस्येयाताम् सस्येरन्
मध्यमसस्येथाः सस्येयाथाम् सस्येध्वम्
उत्तमसस्येय सस्येवहि सस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसस्तु सस्ताम् ससन्तु
मध्यमसोधि सस्तम् सस्त
उत्तमससानि ससाव ससाम


आत्मनेपदेएकद्विबहु
प्रथमसस्ताम् ससाताम् ससताम्
मध्यमसःस्व ससाथाम् सोध्वम्
उत्तमससै ससावहै ससामहै


कर्मणिएकद्विबहु
प्रथमसस्यताम् सस्येताम् सस्यन्ताम्
मध्यमसस्यस्व सस्येथाम् सस्यध्वम्
उत्तमसस्यै सस्यावहै सस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमससिष्यति ससिष्यतः ससिष्यन्ति
मध्यमससिष्यसि ससिष्यथः ससिष्यथ
उत्तमससिष्यामि ससिष्यावः ससिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमससिष्यते ससिष्येते ससिष्यन्ते
मध्यमससिष्यसे ससिष्येथे ससिष्यध्वे
उत्तमससिष्ये ससिष्यावहे ससिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमससिता ससितारौ ससितारः
मध्यमससितासि ससितास्थः ससितास्थ
उत्तमससितास्मि ससितास्वः ससितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससास सेसतुः सेसुः
मध्यमसेसिथ ससस्थ सेसथुः सेस
उत्तमससास ससस सेसिव सेसिम


आत्मनेपदेएकद्विबहु
प्रथमसेसे सेसाते सेसिरे
मध्यमसेसिषे सेसाथे सेसिध्वे
उत्तमसेसे सेसिवहे सेसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसस्यात् सस्यास्ताम् सस्यासुः
मध्यमसस्याः सस्यास्तम् सस्यास्त
उत्तमसस्यासम् सस्यास्व सस्यास्म

कृदन्त

क्त
सस्त m. n. सस्ता f.

क्तवतु
सस्तवत् m. n. सस्तवती f.

शतृ
ससत् m. n. ससती f.

शानच्
ससान m. n. ससाना f.

शानच् कर्मणि
सस्यमान m. n. सस्यमाना f.

लुडादेश पर
ससिष्यत् m. n. ससिष्यन्ती f.

लुडादेश आत्म
ससिष्यमाण m. n. ससिष्यमाणा f.

तव्य
ससितव्य m. n. ससितव्या f.

यत्
सास्य m. n. सास्या f.

अनीयर्
ससनीय m. n. ससनीया f.

लिडादेश पर
सेसिवस् m. n. सेसुषी f.

लिडादेश आत्म
सेसान m. n. सेसाना f.

अव्यय

तुमुन्
ससितुम्

क्त्वा
सस्त्वा

ल्यप्
॰सस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria