Declension table of ?sasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesasiṣyamāṇam sasiṣyamāṇe sasiṣyamāṇāni
Vocativesasiṣyamāṇa sasiṣyamāṇe sasiṣyamāṇāni
Accusativesasiṣyamāṇam sasiṣyamāṇe sasiṣyamāṇāni
Instrumentalsasiṣyamāṇena sasiṣyamāṇābhyām sasiṣyamāṇaiḥ
Dativesasiṣyamāṇāya sasiṣyamāṇābhyām sasiṣyamāṇebhyaḥ
Ablativesasiṣyamāṇāt sasiṣyamāṇābhyām sasiṣyamāṇebhyaḥ
Genitivesasiṣyamāṇasya sasiṣyamāṇayoḥ sasiṣyamāṇānām
Locativesasiṣyamāṇe sasiṣyamāṇayoḥ sasiṣyamāṇeṣu

Compound sasiṣyamāṇa -

Adverb -sasiṣyamāṇam -sasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria