Declension table of sasiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasiṣyamāṇam | sasiṣyamāṇe | sasiṣyamāṇāni |
Vocative | sasiṣyamāṇa | sasiṣyamāṇe | sasiṣyamāṇāni |
Accusative | sasiṣyamāṇam | sasiṣyamāṇe | sasiṣyamāṇāni |
Instrumental | sasiṣyamāṇena | sasiṣyamāṇābhyām | sasiṣyamāṇaiḥ |
Dative | sasiṣyamāṇāya | sasiṣyamāṇābhyām | sasiṣyamāṇebhyaḥ |
Ablative | sasiṣyamāṇāt | sasiṣyamāṇābhyām | sasiṣyamāṇebhyaḥ |
Genitive | sasiṣyamāṇasya | sasiṣyamāṇayoḥ | sasiṣyamāṇānām |
Locative | sasiṣyamāṇe | sasiṣyamāṇayoḥ | sasiṣyamāṇeṣu |