Declension table of sastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sastam | saste | sastāni |
Vocative | sasta | saste | sastāni |
Accusative | sastam | saste | sastāni |
Instrumental | sastena | sastābhyām | sastaiḥ |
Dative | sastāya | sastābhyām | sastebhyaḥ |
Ablative | sastāt | sastābhyām | sastebhyaḥ |
Genitive | sastasya | sastayoḥ | sastānām |
Locative | saste | sastayoḥ | sasteṣu |