Declension table of ?sasta

Deva

NeuterSingularDualPlural
Nominativesastam saste sastāni
Vocativesasta saste sastāni
Accusativesastam saste sastāni
Instrumentalsastena sastābhyām sastaiḥ
Dativesastāya sastābhyām sastebhyaḥ
Ablativesastāt sastābhyām sastebhyaḥ
Genitivesastasya sastayoḥ sastānām
Locativesaste sastayoḥ sasteṣu

Compound sasta -

Adverb -sastam -sastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria