Declension table of sasiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasiṣyamāṇā | sasiṣyamāṇe | sasiṣyamāṇāḥ |
Vocative | sasiṣyamāṇe | sasiṣyamāṇe | sasiṣyamāṇāḥ |
Accusative | sasiṣyamāṇām | sasiṣyamāṇe | sasiṣyamāṇāḥ |
Instrumental | sasiṣyamāṇayā | sasiṣyamāṇābhyām | sasiṣyamāṇābhiḥ |
Dative | sasiṣyamāṇāyai | sasiṣyamāṇābhyām | sasiṣyamāṇābhyaḥ |
Ablative | sasiṣyamāṇāyāḥ | sasiṣyamāṇābhyām | sasiṣyamāṇābhyaḥ |
Genitive | sasiṣyamāṇāyāḥ | sasiṣyamāṇayoḥ | sasiṣyamāṇānām |
Locative | sasiṣyamāṇāyām | sasiṣyamāṇayoḥ | sasiṣyamāṇāsu |