Declension table of ?sasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesasiṣyamāṇā sasiṣyamāṇe sasiṣyamāṇāḥ
Vocativesasiṣyamāṇe sasiṣyamāṇe sasiṣyamāṇāḥ
Accusativesasiṣyamāṇām sasiṣyamāṇe sasiṣyamāṇāḥ
Instrumentalsasiṣyamāṇayā sasiṣyamāṇābhyām sasiṣyamāṇābhiḥ
Dativesasiṣyamāṇāyai sasiṣyamāṇābhyām sasiṣyamāṇābhyaḥ
Ablativesasiṣyamāṇāyāḥ sasiṣyamāṇābhyām sasiṣyamāṇābhyaḥ
Genitivesasiṣyamāṇāyāḥ sasiṣyamāṇayoḥ sasiṣyamāṇānām
Locativesasiṣyamāṇāyām sasiṣyamāṇayoḥ sasiṣyamāṇāsu

Adverb -sasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria