Declension table of ?sasitavya

Deva

NeuterSingularDualPlural
Nominativesasitavyam sasitavye sasitavyāni
Vocativesasitavya sasitavye sasitavyāni
Accusativesasitavyam sasitavye sasitavyāni
Instrumentalsasitavyena sasitavyābhyām sasitavyaiḥ
Dativesasitavyāya sasitavyābhyām sasitavyebhyaḥ
Ablativesasitavyāt sasitavyābhyām sasitavyebhyaḥ
Genitivesasitavyasya sasitavyayoḥ sasitavyānām
Locativesasitavye sasitavyayoḥ sasitavyeṣu

Compound sasitavya -

Adverb -sasitavyam -sasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria