Conjugation tables of sajj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsajjāmi sajjāvaḥ sajjāmaḥ
Secondsajjasi sajjathaḥ sajjatha
Thirdsajjati sajjataḥ sajjanti


MiddleSingularDualPlural
Firstsajje sajjāvahe sajjāmahe
Secondsajjase sajjethe sajjadhve
Thirdsajjate sajjete sajjante


PassiveSingularDualPlural
Firstsajjye sajjyāvahe sajjyāmahe
Secondsajjyase sajjyethe sajjyadhve
Thirdsajjyate sajjyete sajjyante


Imperfect

ActiveSingularDualPlural
Firstasajjam asajjāva asajjāma
Secondasajjaḥ asajjatam asajjata
Thirdasajjat asajjatām asajjan


MiddleSingularDualPlural
Firstasajje asajjāvahi asajjāmahi
Secondasajjathāḥ asajjethām asajjadhvam
Thirdasajjata asajjetām asajjanta


PassiveSingularDualPlural
Firstasajjye asajjyāvahi asajjyāmahi
Secondasajjyathāḥ asajjyethām asajjyadhvam
Thirdasajjyata asajjyetām asajjyanta


Optative

ActiveSingularDualPlural
Firstsajjeyam sajjeva sajjema
Secondsajjeḥ sajjetam sajjeta
Thirdsajjet sajjetām sajjeyuḥ


MiddleSingularDualPlural
Firstsajjeya sajjevahi sajjemahi
Secondsajjethāḥ sajjeyāthām sajjedhvam
Thirdsajjeta sajjeyātām sajjeran


PassiveSingularDualPlural
Firstsajjyeya sajjyevahi sajjyemahi
Secondsajjyethāḥ sajjyeyāthām sajjyedhvam
Thirdsajjyeta sajjyeyātām sajjyeran


Imperative

ActiveSingularDualPlural
Firstsajjāni sajjāva sajjāma
Secondsajja sajjatam sajjata
Thirdsajjatu sajjatām sajjantu


MiddleSingularDualPlural
Firstsajjai sajjāvahai sajjāmahai
Secondsajjasva sajjethām sajjadhvam
Thirdsajjatām sajjetām sajjantām


PassiveSingularDualPlural
Firstsajjyai sajjyāvahai sajjyāmahai
Secondsajjyasva sajjyethām sajjyadhvam
Thirdsajjyatām sajjyetām sajjyantām


Future

ActiveSingularDualPlural
Firstsajjiṣyāmi sajjiṣyāvaḥ sajjiṣyāmaḥ
Secondsajjiṣyasi sajjiṣyathaḥ sajjiṣyatha
Thirdsajjiṣyati sajjiṣyataḥ sajjiṣyanti


MiddleSingularDualPlural
Firstsajjiṣye sajjiṣyāvahe sajjiṣyāmahe
Secondsajjiṣyase sajjiṣyethe sajjiṣyadhve
Thirdsajjiṣyate sajjiṣyete sajjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsajjitāsmi sajjitāsvaḥ sajjitāsmaḥ
Secondsajjitāsi sajjitāsthaḥ sajjitāstha
Thirdsajjitā sajjitārau sajjitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasajja sasajjiva sasajjima
Secondsasajjitha sasajktha sasajjathuḥ sasajja
Thirdsasajja sasajjatuḥ sasajjuḥ


MiddleSingularDualPlural
Firstsasajje sasajjivahe sasajjimahe
Secondsasajjiṣe sasajjāthe sasajjidhve
Thirdsasajje sasajjāte sasajjire


Benedictive

ActiveSingularDualPlural
Firstsajjyāsam sajjyāsva sajjyāsma
Secondsajjyāḥ sajjyāstam sajjyāsta
Thirdsajjyāt sajjyāstām sajjyāsuḥ

Participles

Past Passive Participle
sajjita m. n. sajjitā f.

Past Active Participle
sajjitavat m. n. sajjitavatī f.

Present Active Participle
sajjat m. n. sajjantī f.

Present Middle Participle
sajjamāna m. n. sajjamānā f.

Present Passive Participle
sajjyamāna m. n. sajjyamānā f.

Future Active Participle
sajjiṣyat m. n. sajjiṣyantī f.

Future Middle Participle
sajjiṣyamāṇa m. n. sajjiṣyamāṇā f.

Future Passive Participle
sajjitavya m. n. sajjitavyā f.

Future Passive Participle
saggya m. n. saggyā f.

Future Passive Participle
sajjanīya m. n. sajjanīyā f.

Perfect Active Participle
sasajjvas m. n. sasajjuṣī f.

Perfect Middle Participle
sasajjāna m. n. sasajjānā f.

Indeclinable forms

Infinitive
sajjitum

Absolutive
sajjitvā

Absolutive
-sajjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria