Declension table of ?sajjat

Deva

MasculineSingularDualPlural
Nominativesajjan sajjantau sajjantaḥ
Vocativesajjan sajjantau sajjantaḥ
Accusativesajjantam sajjantau sajjataḥ
Instrumentalsajjatā sajjadbhyām sajjadbhiḥ
Dativesajjate sajjadbhyām sajjadbhyaḥ
Ablativesajjataḥ sajjadbhyām sajjadbhyaḥ
Genitivesajjataḥ sajjatoḥ sajjatām
Locativesajjati sajjatoḥ sajjatsu

Compound sajjat -

Adverb -sajjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria